ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 109.

     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi.
Tadā devadhītā uppalavaṇṇā ahosi tāpaso pana ahamevāti.
                  Upasiṅghapupphajātakaṃ sattamaṃ.
                      Vighāsādajātakaṃ
     susukhaṃ vata jīvantīti idaṃ satthā pubbārāme viharanto keḷisīlake
bhikkhū ārabbha kathesi.
     Tesu hi mahāmoggallānattherena pāsādaṃ kampetvā saṃvejitesu
dhammasabhāyaṃ bhikkhū tesaṃ aguṇaṃ kathentā nisīdiṃsu. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepete keḷisīlakāyevāti
vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sakko ahosi. Athaññatarasmiṃ kāsikagāme satta bhātaro kāmesu
dosaṃ disvā nikkhamitvā isipabbajjaṃ pabbajitvā majjharaññe vasantā
yoge yogaṃ akatvā kāyadaḷhibahulā hutvā nānappakāraṃ kīḷaṃ kīḷantā
cariṃsu. Sakko devarājā ime saṃvejessāmīti suko hutvā tesaṃ
vasanaṭṭhānaṃ āgantvā ekasmiṃ rukkhe nilīyitvā te saṃvejento
paṭhamaṃ gāthamāha



The Pali Atthakatha in Roman Character Volume 39 Page 109. http://84000.org/tipitaka/read/attha_page.php?book=39&page=109&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=2166&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=2166&pagebreak=1#p109


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]