ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 111.

Kālaṃ satta vassāni sīhabyagghavighāseneva yāpentā yadi bhoto
gārayhā atha ke nu bhoto pasaṃseyyāti.
     Te lajjāpento mahāsatto pañcamaṃ gāthamāha
         tumhe sīhānaṃ byagghānaṃ      bālānañcāvasiṭṭhakaṃ
         ucchiṭṭheneva yāpentā     maññimhā vighāsādinoti.
     Tattha bālānañcāvasiṭṭhakanti sesabālamigānañca avasiṭṭhakaṃ
ucchiṭṭhabhojanaṃ.
     Taṃ sutvā tāpasā sace mayaṃ na vighāsādā atha ke ca
garahi ke vighāsādāti. Atha tesaṃ so tamatthaṃ ācikkhanto chaṭṭhaṃ
gāthamāha
        ye brāhmaṇassa samaṇassa    aññassa ca vaṇibbino
        datvāvasesaṃ bhuñjanti       te janā vighāsādinoti.
     Tattha vaṇibbinoti taṃ taṃ bhaṇḍaṃ yācanakassa.
     Evaṃ te lajjāpetvā mahāsatto sakaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
te satta bhātaro ime keḷisīlakā bhikkhū ahesuṃ sakko pana
ahamevāti.
                   Vighāsādajātakaṃ aṭṭhamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 111. http://84000.org/tipitaka/read/attha_page.php?book=39&page=111&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=2206&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=2206&pagebreak=1#p111


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]