ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 114.

        Appicchassa hi posassa     appacintisukhassa ca
        susaṅgahitappamāṇassa       vuttī susamudāniyāti.
     Tattha appicchāti āhāresu appicchatāya nittaṇhatāya kevalaṃ
sarīrayāpanavasena vā āhāratthāyāti attho. Appacintāyāti ajja
ahaṃ āhāraṃ labhissāmi sve kahanti evaṃ āhāracintāya abhāvena.
Avidūragamena cāti asukasmiṃ nāma ṭhāne madhuraṃ labhissāmīti cintetvā
avidūre gamanena ca. Laddhāladdhenāti lūkhaṃ vā hotu paṇītaṃ vā
yaṃ laddhaṃ teneva. Thūlo tenasmīti tena catubbidhena kāraṇena
thūlosmi. Vāyasāti kākaṃ ālapati. Appacintīti āhāre aticintā-
rahitānaṃ appacintīnaṃ ariyānaṃ sukhaṃ assa atthīti appacintisukho tassa
tādisena sukhena samannāgatassa. Susaṅgahitappamāṇassāti ettakaṃ
kālaṃ bhuñjitvā jīrāpetuṃ sakkhissāmīti evaṃ suṭṭhu saṅgahitāhārap-
pamāṇassa. Vuttī susamudāniyāti evarūpassa puggalassa jīvitavutti
sukhena sakkā samudānetuṃ susaṃvattaniyāva nibbattiyāti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne lolabhikkhu sotāpattiphale patiṭṭhahi.
Tadā kāko lolabhikkhu ahosi vaṭṭako pana ahamevāti.
                    Vaṭṭakajātakaṃ navamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 114. http://84000.org/tipitaka/read/attha_page.php?book=39&page=114&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=2263&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=2263&pagebreak=1#p114


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]