ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 124.

Allīyati. Kiṃkāraṇā. Tādiso jātaṃ yathā pokkharaṇīsu ambujanti.
Tādiso hi rājā yathā pokkharaṇīsu jātaṃ padumaṃ anupalittaṃ evaṃ
anupalitto nāma hoti mahārājāti.
     Rājā bodhisattassa ovāde ṭhatvā tato paṭṭhāya dhammena
rajjaṃ kārento dānādīni puññāni katvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
rājā ānando ahosi paṇḍitāmacco pana ahamevāti.
                     Kukkujātakaṃ paṭhamaṃ.
                       Manojajātakaṃ
     yathā cāpo ninnamatīti idaṃ satthā veḷuvane viharanto
vipakkhasevakaṃ bhikkhuṃ ārabbha kathesi. Vatthuṃ heṭṭhā mahiḷāmukhajātake
vitthāritameva. Tadā pana satthā na bhikkhave idāneva pubbepesa
vipakkhasevakoyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
sīho hutvā sīhiyā saddhiṃ vasanto dve puttake labhi puttañca
dhītarañca. Puttassa manojoti nāmaṃ ahosi. So vayappatto
ekaṃ sīhapotikaṃ gaṇhi. Iti te pañca janā ahesuṃ. Manojo
vane mahisādayo vadhitvā maṃsaṃ āharitvā mātāpitaro ca bhaginiñca
pajāpatiñca posesi. So ekadivasaṃ gocarabhūmiyaṃ giriyaṃ nāma sigālaṃ
palāyituṃ appahontaṃ urena nipannaṃ disvā kiṃ sammāti pucchitvā



The Pali Atthakatha in Roman Character Volume 39 Page 124. http://84000.org/tipitaka/read/attha_page.php?book=39&page=124&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=2445&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=2445&pagebreak=1#p124


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]