ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 13.

     Taṃ sutvā purohito chaṭṭhamaṃ gāthamāha
                 na heva vedā aphalā bhavanti
                 susaṃyamaṃ caraṇaññeva saccaṃ
                 kittiñca pappoti adhicca vede
                 santaṃ puneti caraṇena dantoti.
     Tassattho tayo vedā aphalā na bhavanti susaṃyamaṃ caraṇaññeva
saccaṃ seyyaṃ uttamaṃ pavaraṃ na heva hoti. Kiṃkāraṇā. Kittiñca
pappoti adhicca vede tayo vede adhicca diṭṭhadhamme kittimattaṃ
yasamattaṃ lābhamattaṃ labhati itoparaṃ aññaṃ natthi tasmā na te
aphalā. Santaṃ puneti caraṇena dantoti sīle patiṭṭhāya samāpattiyo
nibbattetvā samāpattipadaṭṭhānaṃ vipassanaṃ vaḍḍhento accantaṃ santaṃ
nibbānanāmakaṃ ekaṃ pāpuṇāti.
     Iti purohito setaketuno vādaṃ bhinditvā te sabbe gihī
kāretvā phalakāvudhāni gāhāpetvā mahantakārake katvā rañño
upaṭṭhāke kāresi. Ayaṃ kira mahantakārakānaṃ vaṃso.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
setaketu kuhako bhikkhu ahosi caṇḍālaputto sārīputto ahosi
purohito pana ahamevāti.
                   Setaketujātakaṃ dutiyaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 13. http://84000.org/tipitaka/read/attha_page.php?book=39&page=13&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=245&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=245&pagebreak=1#p13


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]