ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 137.

Na bujjhasi santikaṃ āgantvāpi na jānāsīti. Parābhavoti vināso.
Bharassūti idaṃ so bodhisattassa dhammakathaṃ sutvā paṇḍito gijjharājā
paridevanto na attano paridevati mātāpitūnaṃ paridevati nāyaṃ
māretuṃ yuttoti tassa tussitvā āha vatvā ca pana piyacittena
muducittena pāsaṃ mocesi.
     Athassa bodhisatto maraṇadukkhato mutto sukhito anumodanaṃ
karonto osānagāthaṃpi vatvā mukhapūraṃ maṃsaṃ ādāya gantvā mātāpitūnaṃ
adāsi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi saccapariyosāne mātuposakabhikkhu sotāpattiphale
patiṭṭhahi. Tadā nesādaputto channo ahosi mātāpitaro mahā-
rājakulāni ahesuṃ gijjharājā pana ahamevāti.
                    Gijjhajātakaṃ catutthaṃ.
                      Dabbapupphajātakaṃ
     anutīracārī bhaddanteti idaṃ satthā jetavane viharanto upanandaṃ
sakyaputtaṃ ārabbha kathesi.
     So hi sāsane pabbajitvā appicchādiguṇe pahāya mahātaṇho
ahosi. Vassūpanāyikāya dve tayo vihāre pariggahetvā ekasmiṃ
chattaṃ vā upāhanaṃ vā ekasmiṃ kattarayaṭṭhiṃ vā udakatumbaṃ vā



The Pali Atthakatha in Roman Character Volume 39 Page 137. http://84000.org/tipitaka/read/attha_page.php?book=39&page=137&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=2713&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=2713&pagebreak=1#p137


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]