ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 143.

Itaro jayabhāgadānena. Jinā uddāti dve uddā vivādeneva
imaṃ macchaṃ jinā tasmā tvaṃ mayā ābhatassa uppattiṃ mā puccha
kevalaṃ imaṃ bhuñja māyāvi rohitanti.
     Itarā abhisambuddhagāthā
          evameva manussesu         vivādo yattha jāyati
          dhammaṭṭhamatidhāvanti          so hi nesaṃ vināyako
          dhanāpi tattha jīyanti         rājakoso pavaḍḍhatīti.
     Tattha evamevāti bhikkhave yathā ete uddā jinā evameva
manussesupi yasmiṃ ṭhāne vivādo jāyati tattha manussā dhammaṭṭhaṃ
atidhāvanti vinicchayasāmikaṃ upasaṅkamanti. Kiṃkāraṇā. So hi
nesaṃ vināyako tesaṃ vivādāpannānaṃ vivādavūpasamakoti attho.
Dhanāpi tatthāti tattha te vivādāpannā dhanatopi jīyanti attano
santakā parihāyanti daṇḍena ceva jayabhāgaggahaṇena ca rājakoso
pavaḍḍhatīti attho.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sigālo upanando ahosi dve uddā dve mahallakā tassa
kāraṇassa paccakkhakārikā rukkhadevatā pana ahamevāti.
                   Dabbapupphajātakaṃ pañcamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 143. http://84000.org/tipitaka/read/attha_page.php?book=39&page=143&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=2836&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=2836&pagebreak=1#p143


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]