ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 162.

Tava ekaṃ bhariyāya te ekanti dve brāhmaṇe nimantetvā bhariyāya
te sattame divase nimantetvā brāhmaṇassa nibaddhaṃ āgamanabhāvaṃ
ñatvā mayhaṃ ārocehīti āha. Brāhmaṇo tathā katvā sallakkhito
me paṇḍita nibaddhaṃ bhuñjanakabrāhmaṇoti mahāsattassa ārocesi.
Bodhisatto tena saddhiṃ purise pesetvā taṃ brāhmaṇaṃ āṇāpetvā
asukarukkhamūlato te imassa brāhmaṇassa santakaṃ kahāpaṇasahassaṃ
gahitanti pucchi. Na gaṇhāmi paṇḍitāti. Tvaṃ mama senakapaṇḍitabhāvaṃ
na jānāsi āharāpessāmi te kahāpaṇeti. So bhīto gahitā
meti sampaṭicchi. Kinte ṭhapitāti. Tattheva paṇḍita ṭhapitāti.
Bodhisatto brāhmaṇaṃ pucchi brāhmaṇa kinte sāyeva bhariyā
hotu udāhu aññaṃ gaṇhissasīti. Sāyeva me hotu paṇḍitāti.
Bodhisatto manusse pesetvā brāhmaṇassa kahāpaṇe ca brāhmaṇiñca
āṇāpetvā corabrāhmaṇassa hatthato kahāpaṇe brāhmaṇassa
dāpetvā itarassa rājāṇaṃ kāretvā nagarā nīharāpetvā brāhmaṇi-
yāpi rājāṇaṃ kāretvā brāhmaṇassa mahantaṃ yasaṃ datvā attanoyeva
santike vasāpesi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne bahū sotāpattiphalādīni sacchikariṃsu.
Tadā brāhmaṇo ānando ahosi rukkhadevatā sārīputto parisā
buddhaparisā senakapaṇḍito pana ahamevāti.
                    Senakajātakaṃ sattamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 162. http://84000.org/tipitaka/read/attha_page.php?book=39&page=162&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=3225&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=3225&pagebreak=1#p162


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]