ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 168.

     Evaṃ vutte bodhisatto ahaṃ mahārāja akiñcano pabbajito
na me gāvīhi atthoti paṭikkhipi. Rājā tassovāde ṭhatvā
dānādīni puññāni katvā saggaparāyano ahosi. Sopi
aparihīnajjhāno brahmaloke uppajji.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne bahū sotāpattiphalādīni sampāpuṇiṃsu.
Tadā rājā ānando ahosi aṭṭhiseno pana ahamevāti.
                   Aṭṭhisenajātakaṃ aṭṭhamaṃ.
                        Kapijātakaṃ
     yattha verī nivasatīti idaṃ satthā jetavane viharanto devadattassa
paṭhavippavesanaṃ ārabbha kathesi.
     Tasmiṃ hi paṭhaviṃ paviṭṭhe dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
devadatto saha parisāya naṭṭhoti. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva so saha parisāya naṭṭho
pubbepi nassiyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kapiyoniyaṃ nibbattitvā pañcasatakapiparivāro rājuyyāne vasi.
Devadattopi kapiyoniyaṃ nibbattitvā pañcasatakapiparivāro tattheva
vasi. Athekadivasaṃ purohite uyyānaṃ gantvā nahātvā alaṅkaritvā



The Pali Atthakatha in Roman Character Volume 39 Page 168. http://84000.org/tipitaka/read/attha_page.php?book=39&page=168&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=3349&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=3349&pagebreak=1#p168


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]