ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 172.

Samanupassanto ubhinnaṃ atthaṃ carati tasmā paṇḍito etāni sīlādīni
viya attānaṃpi tesu tuletvā patiṭṭhito nu khomhi sīle paññāya
suteti tīretvā patiṭṭhitabhāvaṃ paccakkhaṃ katvā dhīro gaṇaṃ parihareyya
catūsu iriyāpathesu ekova hutvā paribbajeyya parivatteyya
parisūpaṭṭhāpakenāpi hi vivekacārināpi imehi tīhi dhammehi samannāgate-
neva bhavitabbaṃ.
     Evaṃ mahāsatto kapirājāpi hutvā vinayapariyattikiccaṃ kathesi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi
tadā dubbacakapi devadatto ahosi parisāpissa devadattaparisā
paṇḍitakapirājā pana ahamevāti.
                    Kapijātakaṃ navamaṃ.
                    Bakabrahmajātakaṃ
     dvāsattatīti idaṃ satthā jetavane viharanto bakabrahmānaṃ
ārabbha kathesi.
     Tassa hi idaṃ niccaṃ dhuvaṃ sassataṃ acavanadhammaṃ ito aññaṃ
lokassa nissaraṇaṃ nibbānannāma natthīti evaṃ diṭṭhi uppajji.
Heṭṭhuppattiko kiresa brahmā pubbe jhānaṃ bhāvetvā vehapphalesu
nibbatto. Tattha pañcakappasataparimāṇaṃ āyuṃ khepetvā subhakiṇhesu
nibbattetvā catusaṭṭhī kappe khepetvā tato cuto aṭṭhakappāyuke
ābhassare nibbatti. Tatrassa evaṃ diṭṭhi uppajji. So hi



The Pali Atthakatha in Roman Character Volume 39 Page 172. http://84000.org/tipitaka/read/attha_page.php?book=39&page=172&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=3431&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=3431&pagebreak=1#p172


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]