ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 180.

Nāma. Tathā hi tāyanti buddhattāyeva ca pana tava ayaṃ jalito
sarīrappabhāvo. Obhāsayaṃ tiṭṭhatīti imaṃ sakalaṃpi brahmalokaṃ
obhāsayanto tiṭṭhatīti.
     Evaṃ satthā attano buddhaguṇaṃ jānāpento dhammaṃ desento
saccāni pakāsesi saccapariyosāne dasamattānaṃ brahmasahassānaṃ
anupādāya āsavehi cittāni vimucciṃsu. Iti bhagavā bahūnaṃ brahmānaṃ
avassayo hutvā brahmalokā jetavanaṃ āgantvā tattha kathitaniyāme-
neva dhammadesanaṃ bhikkhūnaṃ kathetvā jātakaṃ samodhānesi tadā kesavatāpaso
bakabrahmā ahosi kappamāṇavo pana ahamevāti.
                   Bakabrahmajātakaṃ dasamaṃ.
                    Kukkuvaggo paṭhamo.
                     ------------



The Pali Atthakatha in Roman Character Volume 39 Page 180. http://84000.org/tipitaka/read/attha_page.php?book=39&page=180&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=3596&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=3596&pagebreak=1#p180


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]