ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 196.

Rājadvāre ṭhapetvā sakalanagaraṃ sajjāpetvā sattāhaṃ dhātupūjaṃ
kāresi. Atha naṃ dhātuṃ gahetvā cetiyaṃ kāretvā yāvajīvaṃ
gandhamālādīhi pūjento bodhisattassa ovāde patiṭṭhāya dānādīni
puññāni karonto dhammena rajjaṃ kāretvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā rājā ānando ahosi duṭṭhakapi devadatto
parisā buddhaparisā kapirājā pana ahamevāti.
                    Mahākapijātakaṃ dutiyaṃ.
                      Kumbhakārajātakaṃ
     ambāhamaddaṃ vanamantarasminti idaṃ satthā jetavane viharanto
kilesaniggahaṃ ārabbha kathesi. Vatthuṃ paññāsajātake āvībhavissati.
     Tadā pana sāvatthiyaṃ pañcasatā sahāyakā pabbajitvā antokoṭi-
saṇṭhāre vasamānā aḍḍharattisamaye kāmavitakkaṃ vitakkayiṃsu.
Satthā attano sāvake rattiyā tayo vāre divasassa tayo vāreti
rattindivaṃ cha vāre olokento kikī aṇḍaṃ viya cāmarī bāladhiṃ
viya mātā piyaputtakaṃ viya ekacakkhuko puriso cakkhuṃ viya rakkhati
tasmā tasmiṃ khaṇe uppannakilesaṃ niggaṇhi. So taṃ divasaṃ
aḍḍharattisamaye jetavanaṃ pariggaṇhanto tesaṃ bhikkhūnaṃ vitakkasamudācāraṃ
ñatvā imesaṃ bhikkhūnaṃ abbhantare ayaṃ kileso vaḍḍhanto arahattassa
hetuṃ bhindissati idāneva tesaṃ kilesaṃ niggaṇhitvā arahattaṃ



The Pali Atthakatha in Roman Character Volume 39 Page 196. http://84000.org/tipitaka/read/attha_page.php?book=39&page=196&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=3918&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=3918&pagebreak=1#p196


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]