ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 207.

Careva tvaṃ carāmihanti tvaṃpi bhikkhācariyameva cara ahaṃpi bhikkhācariyameva
carissāmīti.
     Iti so paribbājikaṃ ovaditvā uyyojesi. Sāpi ovādaṃ
gahetvā mahāsattaṃ vanditvā yathārucitaṭṭhānaṃ gatā. Ṭhapetvā
kira taṃ divasaṃ na te puna aññamaññaṃ addasaṃsu. Bodhisatto ca
jhānābhiññā nibbattetvā brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu.
Tadā dhītā uppalavaṇṇā ahosi putto rāhulakumāro paribbājikā
rāhulamātā paribbājako pana ahamevāti.
                   Kumbhakārajātakaṃ tatiyaṃ.
                      Daḷhadhammajātakaṃ
     ahañca daḷhadhammassāti idaṃ satthā kosambiyaṃ upanissāya
ghositārāme viharanto udenassa rañño bhaddavatiṃ hatthiniṃ ārabbha
kathesi. Tassā pana hatthiniyā laddhavidhānaṃ udenassa rājavaṃso ca
mātaṅgajātake āvībhavissati.
     Ekadivasaṃ pana hatthinī nagarā nikkhamantī bhagavantaṃ pātova
ariyagaṇaparivutaṃ anopamāya buddhasiriyā nagaraṃ piṇḍāya pavisantaṃ
disvā tathāgatassa pādamūle nipajjitvā bhagavā sabbaññū sabbaloka-
nittharaṇo udeno rājā maṃ taruṇakāle kammaṃ nittharituṃ samatthakāle



The Pali Atthakatha in Roman Character Volume 39 Page 207. http://84000.org/tipitaka/read/attha_page.php?book=39&page=207&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=4147&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=4147&pagebreak=1#p207


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]