ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 213.

Honti abhipatthitāti yekeci icchitā nāma honti sabbe nassantīti
dīpeti. Mittadubbipuggalassa hi taṃ patthitaṃ aggimhi patiṭṭhitaṃ vījaṃ
viya nassati. Katattho manubujjhatīti makāro byañjanasandhivasena
gahito. Taṃ vo vadāmīti tena kāraṇena tumhe vadāmi. Ṭhassathāti
kataññuno hutvā ciraṃ kālaṃ saggamhi dibbasampattiṃ anubhavantā
patiṭṭhahissathāti.
     Evaṃ mahāsatto rājānaṃ ādiṃ katvā sannipatitānaṃ sabbesaṃ
ovādaṃ adāsi. Taṃ sutvā rājā oṭṭhibyādhiyā yasaṃ pākatikaṃ
akāsi. Bodhisattassa ovāde ṭhatvā ciraṃ dānādīni puññāni
katvā saggaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
oṭṭhibyādhi bhaddavatikā ahosi rājā ānando ahosi amacco
pana ahamevāti.
                   Daḷhadhammajātakaṃ catutthaṃ.
                      Somadattajātakaṃ
     yo maṃ pure paccudetīti idaṃ satthā jetavane viharanto
aññataraṃ  mahallakaṃ ārabbha kathesi.
     So kirekaṃ sāmaṇeraṃ pabbājesi. So sāmaṇero tassa
upakārako hutvā tathārūpena rogena kālamakāsi. Mahallako tasmiṃ
kālakate rodanto paridevanto vicarati. Taṃ disvā bhikkhū



The Pali Atthakatha in Roman Character Volume 39 Page 213. http://84000.org/tipitaka/read/attha_page.php?book=39&page=213&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=4271&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=4271&pagebreak=1#p213


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]