ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 217.

         Sohaṃ abbūḷhasallosmi   vītasoko anāvilo
         na socāmi na rodāmi   tava sutvāna vāsavāti.
Tā heṭṭhā vuttatthāyeva.
     Evaṃ  tāpasaṃ sakko ovaditvā sakaṭṭhānameva gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi tadā hatthipotako sāmaṇero ahosi tāpaso
mahallako sakko pana ahamevāti.
                 Somadattajātakaṃ pañcamaṃ.
                     Susīmajātakaṃ
     kāḷāni kesāni pure ahesunti idaṃ satthā jetavane viharanto
mahābhinikkhamanaṃ ārabbha kathesi.
     Tasmiṃ samaye bhikkhū dhammasabhāyaṃ nisīditvā dasabalassa nekkhammaṃ
vaṇṇayiṃsu. Satthā āgantvā kāya nuttha bhikkhave etarahi
kathāya sannisinnāti pucchitvā imāya nāmāti vutte anacchariyaṃ
bhikkhave mayā idāni anekāni kappakoṭisatasahassāni pūritapāraminā
mahābhinekkhammābhinikkhamanaṃ pubbepāhaṃ tiyojanasatike kāsikaraṭṭhe
rajjaṃ chaḍḍetvā nekkhammaṃ nikkhamantoyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa purohitassa aggamahesiyā kucchimhi nibbatti. Tassa



The Pali Atthakatha in Roman Character Volume 39 Page 217. http://84000.org/tipitaka/read/attha_page.php?book=39&page=217&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=4353&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=4353&pagebreak=1#p217


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]