ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 225.

Brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsesi sacca-
pariyosāne bahū jane amatapānaṃ pāyetvā jātakaṃ samodhānesi tadā
aggamahesī rāhulamātā ahosi sahāyakarājā ānando susīmarājā
pana ahamevāti.
                     Susīmajātakaṃ chaṭṭhaṃ.
                      Koṭasimbalijātakaṃ
     ahaṃ dasasatabyāmanti idaṃ satthā jetavane viharanto kilesaniggahaṃ
ārabbha kathesi. Vatthu paññāsajātake āvībhavissati.
     Idhāpi satthā antokoṭisaṇṭhārake kāmavitakkābhibhūte pañcasate
bhikkhū disvā bhikkhusaṅghaṃ sannipātāpetvā bhikkhave āsaṅkitabbayuttakannāma
āsaṅkituṃ vaṭṭati kilesā nāma vaḍḍhantā vane nigrodhādayo
viya rukkhaṃ saṃbhañjanti teneva pubbe koṭasimbaliyaṃ nibbattadevatā
ekaṃ sakuṇaṃ nigrodhavījāni khāditvā attano rukkhassa sākhantaresu
vaccaṃ pātentaṃ disvā ito me vimānassa vināso bhavissatīti
bhayappattā ahosīti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
koṭasimbaliyaṃ rukkhadevatā hutvā nibbatti. Atheko supaṇṇarājā
diyaḍḍhayojanasatikaṃ attabhāvaṃ māpetvā pakkhavātehi mahāsamudde



The Pali Atthakatha in Roman Character Volume 39 Page 225. http://84000.org/tipitaka/read/attha_page.php?book=39&page=225&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=4519&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=4519&pagebreak=1#p225


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]