ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 229.

Saccapariyosāne pañcasatā bhikkhū arahatte patiṭṭhahiṃsu. Tadā supaṇṇarājā
sārīputto ahosi rukkhadevatā pana ahamevāti.
                  Koṭasimbalijātakaṃ sattamaṃ.
                       Dhūmakārijātakaṃ
     rājā apucchi vidhūranti idaṃ satthā jetavane viharanto kosalarañño
āgantukasaṅgahaṃ ārabbha kakesi.
     So kira ekasmiṃ samaye paveṇiāgatānaṃ porāṇakayodhānaṃ
saṅgahaṃ akatvā abhinavāgatānaṃ āgantukānañceva sakkārasammānaṃ
akāsi. Athassa paccante kuppite yujjhanatthāya gatassa āgantukā
laddhasakkārā yujjhissantīti porāṇakayodhā na yujjhiṃsu. Porāṇakā
yujjhissantīti āgantukā na yujjhiṃsu. Corā rājānaṃ jiniṃsu.
Rājā parājito āgantukasaṅgahadosena attano parājitabhāvaṃ ñatvā
sāvatthiyaṃ paccāgantvā kinnu kho ahameva evaṃ karonto parājito
udāhu aññepi rājāno parājitapubbāti dasabalaṃ pucchissāmīti
bhuttapātarāso jetavanaṃ gantvā satthāraṃ vanditvā tamatthaṃ pucchi.
Satthā na kho mahārāja tvañceveko porāṇakarājānopi āgantuka-
saṅgahaṃ katvā parājitāti vatvā tena yācito atītaṃ āhari
     atīte kururaṭṭhe indapatthanagare yuddhiṭṭhilagotto dhanañjayo
nāma korabyarājā rajjaṃ kāresi. Tadā bodhisatto tassa purohitakule
nibbattitvā vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā



The Pali Atthakatha in Roman Character Volume 39 Page 229. http://84000.org/tipitaka/read/attha_page.php?book=39&page=229&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=4600&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=4600&pagebreak=1#p229


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]