ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 233.

     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
korabyarājā ānando ahosi dhūmakārī pasenadikosalo vidhūrapaṇḍito
pana ahamevāti.
                   Dhūmakārijātakaṃ aṭṭhamaṃ.
                       Jāgarajātakaṃ
     kodha jāgarataṃ suttoti idaṃ satthā jetavane viharanto aññataraṃ
upāsakaṃ ārabbha kathesi.
     So hi sotāpanno ariyasāvako sāvatthito sakaṭasatthena saddhiṃ
kantāramaggaṃ paṭipajji. Satthavāho tatthekasmiṃ udakaphāsukaṭṭhāne
pañca sakaṭasatāni mocetvā khādanīyaṃ bhojanīyaṃ saṃvidahitvā vāsaṃ
upagacchi. Te manussā tattha tattha nipajjitvā supiṃsu. Upāsako pana
satthavāhassa santike ekasmiṃ rukkhamūle caṅkamaṃ adhiṭṭhāsi. Atha
taṃ satthaṃ vilumpitukāmā pañcasatā corā nānāvudhāni gahetvā satthaṃ
parivāretvā aṭṭhaṃsu. Te taṃ upāsakaṃ caṅkamantaṃ disvā imassa
niddāyanakāle vilumpissāmāti tattha tattha aṭṭhaṃsu. Sopi tiyāmarattiṃ
caṅkamiyeva. Corā paccūsasamaye gahitapāsāṇamuggarādayo chaḍḍetvā
bho satthavāha imaṃ appamādena jāgarantaṃ purisaṃ nissāya jīvitaṃ
labhitvā tava santakassa sāmiko jātoti etassa sakkāraṃ
kareyyāsīti vatvā pakkamiṃsu. Manussā kālasseva vuṭṭhāya tehi



The Pali Atthakatha in Roman Character Volume 39 Page 233. http://84000.org/tipitaka/read/attha_page.php?book=39&page=233&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=4682&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=4682&pagebreak=1#p233


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]