ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 236.

Niddiṭṭhadiyaḍḍhasahassalobhasaṅkhāto rāgo ca navāghātavatthusamuṭṭhāno doso
ca dukkhādīsu aṭṭhasu vatthūsu añāṇabhūtā avijjā cāti ime kilesā
virājitā pahīnā tesu ariyesu sabbākārena jāgaramānesu te upādāya
ahaṃ sutto nāma devateti attho. Evaṃ jāgaratanti evaṃ devate
ahaṃ iminā kāraṇena jāgarataṃ sutto nāmāti. Esa nayo sabbattha
padesu.
     Evaṃ mahāsattena pañhe kathite tuṭṭhā devatā tassa thutiṃ
karontī osānagāthamāha
         sādhu jāgarataṃ sutto      sādhu suttesu jāgaro
         sādhu metaṃ vijānāsi      sādhu paṭibhaṇāsi meti.
     Tattha sādhūti sādhu laddhakaṃ katvā tvaṃ imaṃ pañhaṃ kathesi
mayaṃpi naṃ evameva kathemāti.
     Evaṃ sā bodhisattassa thutiṃ katvā attano vimānameva pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
devatā uppalavaṇṇā ahosi tāpaso pana ahamevāti.
                   Jāgarajātakaṃ navamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 236. http://84000.org/tipitaka/read/attha_page.php?book=39&page=236&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=4743&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=4743&pagebreak=1#p236


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]