ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 25.

     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne bahū sotāpannādayo ahesuṃ.
Tadā rājā ahameva ahosīti.
                    Darīmukhajātakaṃ tatiyaṃ.
                        Nerujātakaṃ
     kākolā kākasaṅghā cāti idaṃ satthā jetavane viharanto
aññataraṃ bhikkhuṃ ārabbha kathesi.
     So kira satthu santike kammaṭṭhānaṃ gahetvā ekaṃ paccantagāmaṃ
agamāsi. Manussā tassa iriyāpathe pasīditvā taṃ bhojetvā
paṭiññaṃ gahetvā araññe paṇṇasālaṃ katvā tattha vasāpesuṃ
ativiya cassa sakkāraṃ kariṃsu. Athaññe sassatavādā āgamiṃsu.
Te tesaṃ vacanaṃ sutvā therassa vādaṃ vissajjetvā sassatavāde
gahetvā tesaṃyeva sakkāraṃ kariṃsu. Tato ucchedavādā āgamiṃsu.
Te sassatavāde vissajjetvā ucchedavāde gaṇhiṃsu. Athaññe
acelakavādā āgamiṃsu. Te ucchedavāde vissajjetvā acelakavādaṃ
gaṇhiṃsu. So tesaṃ guṇāguṇaṃ ajānantānaṃ manussānaṃ santike
dukkhena vasitvā vutthavasso pavāretvā satthu santikaṃ gantvā
katapaṭisanthāro kahaṃ vassaṃ vutthosīti vutte paccantaṃ nissāya
bhanteti vatvā sukhaṃ vutthosīti puṭṭho bhante guṇāguṇaṃ



The Pali Atthakatha in Roman Character Volume 39 Page 25. http://84000.org/tipitaka/read/attha_page.php?book=39&page=25&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=490&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=490&pagebreak=1#p25


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]