ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 269.

     Tattha sā kātiyānīti bhikkhave sā kaccāyanagottā. Devānamindena
adhiggahītāti devānamindena sakkena anuggahitā hutvā tassānubhāvena
samaggasaṃvāsaṃ vasiṃsūti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne so upāsako sotāpattiphale patiṭṭhahi.
Tadā mātuposako ca etarahi mātuposako bhariyāpissa tadā bhariyā
sakko pana ahamevāti.
                  Kaccānigottajātakaṃ paṭhamaṃ.
                      Aṭṭhasaddajātakaṃ
     idaṃ pure ninnamāhūti idaṃ satthā jetavane viharanto kosalarañño
aḍḍharattasamaye sutaṃ bhiṃsanakaṃ avinibbhogasaddaṃ ārabbha kathesi. Vatthu
heṭṭhā catukkanipāte lohakumbhijātake kathitasadisameva.
     Idha pana satthā bhante mayhaṃ imesaṃ saddānaṃ sutattā kiṃ
bhavissatīti vutte mā bhāyi mahārāja na te etesaṃ sutapaccayā
koci antarāyo bhavissati na hi mahārāja evarūpaṃ bhayānakaṃ
avinibbhogasaddaṃ tvameveko suṇi pubbepi rājāno evarūpaṃ saddaṃ
sutvā brāhmaṇānaṃ kathaṃ gahetvā sabbacatukkayaññaṃ yajitukāmā
paṇḍitānaṃ kathaṃ sutvā yaññaharaṇatthāya gahitasatte vissajjetvā
nagare māghātabheriñcārāpesuṃyevāti vatvā tena yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto



The Pali Atthakatha in Roman Character Volume 39 Page 269. http://84000.org/tipitaka/read/attha_page.php?book=39&page=269&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=5390&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=5390&pagebreak=1#p269


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]