ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 277.

Khandhapaṭipāṭisaṅkhāto saṃsāroti.
     Idañca pana so udānavasena vatvā imaṃ uyyānaṃ āgamma
ekassa supupphitassa sālassa mūle parinibbuto ehi mahārāja
sarīrakiccamassa karohīti. Mahāsatto rājānaṃ gahetvā paccekabuddhassa
parinibbutaṭṭhānaṃ gantvā taṃ sarīraṃ dassesi. Rājā tassa sarīraṃ
disvā saddhiṃ balanikāyehi gandhamālādīhi pūjetvā bodhisattassa
vacanaṃ nissāya yaññaṃ hāretvā sabbasattānaṃ jīvitadānaṃ datvā
nagare māghātabheriñcārāpetvā sattāhaṃ sādhukīḷaṃ kāretvā sabbagandha-
cittake mahantena sakkārena paccekabuddhassa sarīraṃ jhāpetvā
cātummahāpathe thūpaṃ kāresi. Bodhisattopi rañño dhammaṃ desetvā
appamatto hohīti ovaditvā himavantameva pavisitvā brahmavihāresu
kammaṃ katvā aparihīnajjhāno brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā mahārāja tassa saddassa
sutakāraṇā tava koci antarāyo natthīti yaññaṃ harāpetvā mahājanassa
jīvitaṃ dehīti jīvitadānaṃ dāpetvā nagare dhammabheriñcārāpetvā dhammaṃ
desetvā jātakaṃ samodhānesi tadā rājā ānando ahosi
māṇavo sārīputto tāpaso ahamevāti.
                  Aṭṭhasaddajātakaṃ dutiyaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 277. http://84000.org/tipitaka/read/attha_page.php?book=39&page=277&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=5556&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=5556&pagebreak=1#p277


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]