ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 283.

Sattukāmivāti sattukā iva yathā sulasā muttā evaṃ muccatīti
attho.
     Iti sulasā coraṃ vadhitvā pabbatā oruyha attano parijanassa
santikaṃ gantvā ayyaputto kahanti puṭṭhā mā taṃ pucchitthāti
vatvā rathaṃ abhirūhitvā nagarameva pāvisi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
te ubho imeyeva ahesuṃ devatā pana ahamevāti.
                    Sulasājātakaṃ tatiyaṃ.
                       Sumaṅgalajātakaṃ
     bhusamhi kuddhoti idaṃ satthā jetavane viharanto rājovādasuttaṃ
ārabbha kathesi. Tadā pana satthā kosalaraññā yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatto rajjaṃ kārento mahādānaṃ
pavattesi. Tassa sumaṅgalo nāma uyyānapālo ahosi. Atheko
paccekabuddho nandamūlakapabbhārā nikkhamitvā cārikañcaramāno bārāṇasiṃ
patvā uyyāne vasitvā punadivase nagaraṃ piṇḍāya pāvisi.
Tamenaṃ rājā disvā pasannacitto vanditvā pāsādaṃ āropetvā
rājāsane nisīdāpetvā nānaggarasehi khādanīyabhojanīyehi parivisitvā
anumodanaṃ sutvā pasannacitto attano uyyāne vasanatthāya paṭiññaṃ
gahetvā uyyānaṃ pesetvā sayampi bhuttapātarāso gantvā rattiṭṭhāna-
divāṭṭhānādīni saṃvidahitvā sumaṅgalaṃ nāma uyyānapālaṃ veyyāvaccakaraṃ



The Pali Atthakatha in Roman Character Volume 39 Page 283. http://84000.org/tipitaka/read/attha_page.php?book=39&page=283&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=5675&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=5675&pagebreak=1#p283


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]