ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 302.

Uposathavāso nāma vasitabbayuttakoti vatvā jātakaṃ samodhānesi tadā
paccekabuddho parinibbāyi aḍḍhamāsakarājā āndo ahosi mātā
mahāmāyā aggamahesī rāhulamātā udayarājā pana ahamevāti.
                   Gaṅgamālajātakaṃ pañcamaṃ.
                      Cetiyarājajātakaṃ
     dhammo have hato hantīti idaṃ satthā  jetavane viharanto
devadattassa paṭhavippavesanaṃ ārabbha kathesi.
     Tasmiṃ hi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso
devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭho avīciparāyano jātoti.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepi
devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭhoyevāti vatvā atītaṃ
āhari
     atīte paṭhamakappe mahāsammato nāma rājā asaṅkheyyāyuko
ahosi. Tassa putto rojo nāma rojassa putto vararojo
nāma tassa putto kalyāṇo nāma kalyāṇassa putto
varakalyāṇo nāma varakalyāṇassa putto uposatho nāma uposathassa
putto varauposatho nāma varauposathassa putto mandhātā
nāma mandhātussa putto varamandhātā nāma varamandhātussa putto
varo nāma varassa putto upavaro nāma uparicarotipi tasseva



The Pali Atthakatha in Roman Character Volume 39 Page 302. http://84000.org/tipitaka/read/attha_page.php?book=39&page=302&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=6071&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=6071&pagebreak=1#p302


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]