ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 311.

     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepi devadatto musāvādaṃ katvā paṭhaviṃ paviṭṭhoti vatvā jātakaṃ
samodhānesi tadā cetiyarājā devadatto ahosi kapilabrāhmaṇo
pana ahamevāti.
                  Cetiyarājajātakaṃ chaṭṭhamaṃ.
                       Indriyajātakaṃ
     yo indriyānanti idaṃ satthā jetavane viharanto purāṇa-
dutiyikapalobhanaṃ ārabbha kathesi.
     Sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā na
sakkā agāramajjhe vasantena ekantaparipuṇṇaṃ ekantaparisuddhaṃ
brahmacariyaṃ carituṃ niyyānike sāsane pabbajitvā dukkhassantaṃ
karissāmīti ghare vibhavaṃ puttadārassa niyyādetvā satthāraṃ pabbajjaṃ
yāci. Satthāpissa pabbajjaṃ dāpeti. Tassa ācariyaupajjhāyehi
saddhiṃ piṇḍāya carito navakattā ceva bhikkhūnaṃ bahubhāvena ca
kulaghare vā āsanasālāya vā āsanaṃ na pāpuṇāti. Saṅghanavaka-
koṭiyaṃ pīṭhakaṃ vā phalakaṃ vā pāpuṇāti. Āhāropi uḷukapiṭṭhena
ghaṭṭitabhinnapiṭṭhakañjikaṃ vā yāgu vā pūtisukkhakhajjakaṃ vā jhāmasukkhakuro
vā pāpuṇāti yāpanappamāṇaṃ na hoti. So attanā laddhaṃ
gahetvā purāṇadutiyikāya santikaṃ gacchati. Athassa sā pattaṃ
gahetvā vanditvā pattato bhattaṃ nīharitvā susampāditāni



The Pali Atthakatha in Roman Character Volume 39 Page 311. http://84000.org/tipitaka/read/attha_page.php?book=39&page=311&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=6257&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=6257&pagebreak=1#p311


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]