ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 322.

Kasiṇaparikammaṃ katvā naṭṭhajjhānaṃ paṭipākatikaṃ akāsi. Sarabhaṅgo
tassa tattha vasituṃ adatvā ādāya attano assamaṃ gato.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā nārado ukkaṇṭhitabhikkhu ahosi sālissaro
sārīputto meṇḍissaro kassapo pabbato anuruddho kāḷadevilo
kaccāyano anusisso ānando kisavaccho moggallāno sarabhaṅgo
pana ahamevāti.
                   Indriyajātakaṃ sattamaṃ.
                       Ādittajātakaṃ
     ādittasminti idaṃ satthā jetavane viharanto asadisadānaṃ ārabbha
kathesi. Asadisadānaṃ mahāgovindasuttavaṇṇanāto vitthāretvā kathetabbaṃ.
     Tassa pana dinnadivasato dutiyadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ
āvuso kosalarājā vicinitvā varakkhettaṃ ñatvā buddhappamukhassa
ariyasaṅghassa mahādānaṃ adāsīti. Satthā āgantvā kāya nuttha
bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya nāmāti
vutte anacchariyaṃ bhikkhave rañño vicinitvā anuttare puññakkhette
dānapatiṭṭhāpanaṃ porāṇakapaṇḍitā vicinitvāva mahādānaṃ adaṃsūti
vatvā atītaṃ āhari



The Pali Atthakatha in Roman Character Volume 39 Page 322. http://84000.org/tipitaka/read/attha_page.php?book=39&page=322&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=6484&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=6484&pagebreak=1#p322


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]