ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 329.

Paccekabuddhā parinibbāyiṃsu samuddavijayā rāhulamātā ahosi bheruvarājā
ahamevāti.
                   Ādittajātakaṃ aṭṭhamaṃ.
                       Aṭṭhānajātakaṃ
     gaṅgā kumudinīti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhita-
bhikkhuṃ ārabbha kathesi.
     Taṃ bhikkhuṃ satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchitvā saccaṃ bhanteti kiṃkāraṇāti kilesavasenāti bhikkhu
mātugāmo nāma akataññū mittadubbhī avissāsaniyo atīte paṇḍitā
devasikaṃ sahassaṃ dentāpi mātugāmaṃ tosetuṃ nāsakkhiṃsu sā eka-
divasamattaṃ sahassaṃ alabhitvāva te gīvāyaṃ gāhāpetvā nīharāpesi
evaṃ akataññū mātugāmo mā tassa kāraṇākilesavasaṃ gacchāti
vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa ca
putto brahmadattakumāro bārāṇasīseṭṭhino ca putto mahādhanakumāro
nāma te sahapaṃsukīḷikasahāyā ahesuṃ ekācariyakuleyeva sippaṃ
uggaṇhiṃsu. Kumāro pitu accayena rajje patiṭaṭhāsi. Seṭṭhiputto
tassa santikeyeva ahosi. Bārāṇasiyañca ekā nagarasobhinī
vaṇṇadāsī abhirūpā ahosi sobhaggappattā. Seṭṭhiputto devasikaṃ
sahassaṃ datvā niccakāle tāyeva saddhiṃ abhiramanto pitu accayena



The Pali Atthakatha in Roman Character Volume 39 Page 329. http://84000.org/tipitaka/read/attha_page.php?book=39&page=329&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=6627&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=6627&pagebreak=1#p329


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]