ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 343.

Karohīti. So  satthārā evaṃ ovadito tato paṭṭhāya subbaco
ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
dubbacagijjho etarahi dubbacabhikkhu ahosi gijjhapitā pana
ahamevāti.
                     Gijjhajātakaṃ paṭhamaṃ.
                      Kosambiyajātakaṃ
     puthusaddoti idaṃ satthā kosambiṃ nissāya ghositārāme
viharanto kosambiyaṃ bhaṇḍanakārake ārabbha kathesi. Vatthuṃ
kosambikkhandhake āgatameva. Ayaṃ panettha saṅkhepo.
     Tadā kira dve bhikkhū ekasmiṃ āvāse vasiṃsu vinayadharo ca
suttantiko ca. Tesu suttantiko ekadivasaṃ sarīravalañjaṃ katvā
udakakoṭṭhake ācamanaudakāvasesaṃ bhājane ṭhapetvā nikkhami. Pacchā
vinayadharo tattha paviṭṭho taṃ udakaṃ disvā nikkhamitvā itaraṃ pucchi
āvuso tayā udakaṃ ṭhapitanti. Āma āvusoti. Kiṃ panettha
āpattibhāvaṃ na jānāsīti. Āma na jānāmīti. Āvuso
etthāpattīti. Tenahi paṭikarissāmi nanti. Sace pana te āvuso
asañcicca asatiyā kataṃ natthi āpattīti. So tassā āpattiyā
anāpattidiṭṭhi ahosi. Vinayadharopi attano nissittakānaṃ ayaṃ
suttantiko āpattiṃ āpajjamānopi na jānātīti ārocesi. Te



The Pali Atthakatha in Roman Character Volume 39 Page 343. http://84000.org/tipitaka/read/attha_page.php?book=39&page=343&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=6911&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=6911&pagebreak=1#p343


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]