ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 349.

     Satthā evaṃ kathetvāpi te bhikkhū samagge kātuṃ asakkonto
bālakaloṇakārāmagāmaṃ gantvā bhagguttherassa ekībhāve ānisaṃsaṃ
kathetvā tato tiṇṇaṃ kulaputtānaṃ vasanaṭṭhānaṃ gantvā tesaṃ sāmaggirase
ānisaṃsaṃ kathetvā tato pārileyyakavanasaṇaḍaṃ gantvā tattha temāsaṃ
vasitvā puna kosambiyaṃ anāgantvā sāvatthiyameva agamāsi.
Kosambivāsinopi upāsakā ime kho ayyā kosambikā bhikkhū
bahuno amhākaṃ anatthassa kārakā imehi ubbāḷho bhagavā
pakkanto mayaṃ imesaṃ neva abhivādanādīni karissāma na upagatānaṃ
pīṇḍapātaṃ dassāma evaṃ ime pakkamissanti vā vibbhamissanti
vā bhagavantaṃ vā pasādessantīti samantayitvā tathā akaṃsu. Te
tena daṇḍakammena pīḷitā sāvatthiṃ gantvā bhagavantaṃ khamāpesuṃ.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi pitā
suddhodanamahārājā ahosi mātāva mahāmāyā dīghāvukumāro
ahamevāti.
                   Kosambiyajātakaṃ dutiyaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 349. http://84000.org/tipitaka/read/attha_page.php?book=39&page=349&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=7034&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=7034&pagebreak=1#p349


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]