ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 35.

Mayhaṃ nāmaṃ jānāsi tayā vuttameva mama nāmaṃ imaṃ me pitu
kathetvā maṃ gaṇhitvā yāhīti raññā saddhiṃ sallapantī āha
        etadeva hi me nāmaṃ   yaṃ nāmasmiṃ rathesabha
        āgamehi mahārāja     pitaraṃ āmantayāmahanti.
     Tassattho yaṃ maṃ āha etaṃ āsaṅkātveva mama nāmanti.
     Taṃ sutvā rājā bodhisattassa santikaṃ gantvā vanditvā
bhante tumhākaṃ dhītā āsaṅkā nāmāti āha. Taṃ sutvā mahāsatto
nāmaṃñātakālato paṭṭhāya taṃ gahetvā gaccha mahārājāti āha. Taṃ
sutvā so mahāsattaṃ vanditvā phalikavimānadvāraṃ āgantvā ajja
bhadde pitarāpi tvaṃ mayhaṃ dinnā ehi dāni gamissāmāti. Taṃ
sutvā sā āgamehi mahārāja pitaraṃ āmantayāmahanti vatvā
pāsādā otaritvā mahāsattaṃ vanditvā roditvā khamāpetvā
rañño santikaṃ āgatā. Rājā taṃ gahetvā bārāṇasiṃ gantvā
puttadhītāhi vaḍḍhanto piyasaṃvāsaṃ vasi. Bodhisatto aparihīnajjhāno
brahmaloke uppajji.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā āsaṅkā kumārikā purāṇadutiyikā ahosi rājā
ukkaṇṭhitabhikkhu ahosi tāpaso pana ahamevāti.
                   Āsaṅkajātakaṃ pañcamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 35. http://84000.org/tipitaka/read/attha_page.php?book=39&page=35&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=696&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=696&pagebreak=1#p35


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]