ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 358.

Ñatvā etaṃ jahanti. Attatthapaññāti attano atthāya paññā
paraṃ anoloketvā attaniyeva ṭhitā etesaṃ paññāti attatthapaññā.
Pakkhapātinoti te attanoyeva vuḍḍhiṃ paccāsiṃsamānā mittipakkhaṃ
pātenti nāsentīti pakkhapātino nāma honti. Attano
pakkheyeva vā patantītipi pakkhapātino. Api nāma nanti haṃsarāja
sace mama manoratho nipphajjeyya tayā dinno varo sampajjeyya
api nāma ahaṃ imaṃ rukkhaṃ sapattaṃ saphalaṃ puna passeyyaṃ tato daliddova
nidhiṃ labhitvā punappunaṃ etaṃ abhinandeyyaṃ taṃ disvāva pamodeyyanti.
Amatamādāyāti attano ānubhāvena ṭhito gaṅgodakaṃ gahetvā
abhisiñcayīti attho. Imasmiṃ jātake imāya saddhiṃ dve abhisambuddha-
gāthā honti.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
sakko anuruddho ahosi suvarājā pana ahamevāti.
                 Cullasuvakarājajātakaṃ catutthaṃ.
                       Haritacajātakaṃ
     sutametaṃ mahābrahmeti idaṃ satthā jetavane viharanto ukkaṇṭhita-
bhikkhuṃ ārabbha kathesi.
     Taṃ hi bhikkhuṃ ekaṃ alaṅkataṃ mātugāmaṃ disvā ukkaṇṭhitaṃ
dīghakesanakhalomaṃ vibbhamitukāmaṃ ācariyupajjhāyehi aruciyā ānitaṃ
satthā saccaṃ kira bhikkhu ukkaṇṭhitosīti pucchitvā saccaṃ



The Pali Atthakatha in Roman Character Volume 39 Page 358. http://84000.org/tipitaka/read/attha_page.php?book=39&page=358&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=7212&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=7212&pagebreak=1#p358


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]