ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 364.

Puna naṭṭhaṃ jhānaṃ uppādetvā paṇṇasālato nikkhamitvā ākāse
pallaṅkena nisīditvā rañño dhammaṃ desetvā mahārāja ahaṃ
aṭṭhāne vuṭṭhakāraṇā mahājanamajjhe garahappatto appamatto
hohi puna dāni ahaṃ anitthigandhavanasaṇḍameva gamissāmīti rañño
rodantassa paridevantassa himavantameva gantvā aparihīnajjhāno
brahmalokūpago ahosi.
     Satthā taṃ kāraṇaṃ ñatvā
        idaṃ vatvāna hārito   isi saccaparakkamo
        kāmarāgaṃ virājetvā  brahmalokūpago ahūti
abhisambuddho hutvā imaṃ gāthaṃ vatvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi.
Tadā rājā ānando ahosi haritacatāpaso pana ahamevāti.
                    Haritacajātakaṃ pañcamaṃ.
                       Padakusalajātakaṃ
     bahussutanti idaṃ satthā jetavane viharanto ekaṃ dārakaṃ
ārabbha kathesi.
     So kira sāvatthiyaṃ kuṭumbikaputto sattavassakāleyeva
padakusalo ahosi. Athassa pitā imaṃ vīmaṃsissāmīti tassa ajānantasseva
mittagharaṃ agamāsi. So pitu gataṭṭhānaṃ apucchitvāva tassa
padānusārena gantvā pitu santike aṭṭhāsi. Atha naṃ pitā ekadivasaṃva



The Pali Atthakatha in Roman Character Volume 39 Page 364. http://84000.org/tipitaka/read/attha_page.php?book=39&page=364&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=7336&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=7336&pagebreak=1#p364


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]