ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 38.

        Tassa puttā ca dārā ca  ye caññe anujīvino
        sabbe byasanamāpātuṃ     anovādakare dije.
        Evampi idha vuḍḍhānaṃ     yo vākyaṃ nāvabujjhati
        atisīmaṃ caro ditto      gijjho vātītasāsano
        sabbe byasanaṃ papponti   akatvā buddhasāsananti.
Imā tisso abhisambuddhagāthā.
     Tattha anujīvinoti taṃ nissāya anujīvanakā. Anovādakare
dijeti tasmiṃpi migalope gijjhe ovādaṃ akaronte sabbepi te
tena saddhiṃ atikkamitvā sīmaṃ gantvā vināsaṃ pāpuṇiṃsu. Evampīti
bhikkhave yathā so gijjho evaṃ yo aññopi gahaṭṭho vā
pabbajito vā hitānukampakānaṃ buddhānaṃ vacanaṃ na gaṇhati sopi
ayaṃ sīmaṃ atikkamitvā caranto ditto dappito gijjhova byasanaṃ
pāpuṇātīti.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi tadā migalopo dubbacabhikkhu ahosi aparaṇṇo
pana ahamevāti.
                   Migalopajātakaṃ chaṭṭhamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 38. http://84000.org/tipitaka/read/attha_page.php?book=39&page=38&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=755&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=755&pagebreak=1#p38


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]