ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 380.

Pothetvā jīvitakkhayaṃ pāpetvā mahāsattaṃ abhisiñcitvā rajje
patiṭṭhāpesuṃ.
     Iti satthā imaṃ dhammadesanaṃ āharitvā anacchariyaṃ upāsaka
paṭhaviyaṃ padasañjānanaṃ porāṇakapaṇḍitā evaṃ ākāse padaṃ jāniṃsūti
vatvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne
upāsako ca putto ca sotāpattiphale patiṭṭhitā. Tadā pitā
kassapo ahosi padakusalo māṇavo ahamevāti.
                   Padakusalajātakaṃ chaṭṭhamaṃ.
                     Lomasakassapajātakaṃ
     assa indasamo rājāti idaṃ satthā jetavane viharanto ekaṃ
ukkaṇṭhitabhikkhuṃ ārabbha kathesi.
     Taṃ hi bhikkhuṃ satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti
pucchitvā saccanti vutte bhikkhu sinerukampanavāto hi porāṇa-
paṇṇaṃ kiṃ na kampissati yasasamaṅginopi sabbadisā ayasakyaṃ
pāpuṇanti kilesā nāmete parisuddhasattepi saṅkiliṭṭhe karonti
pageva tādisanti vatvā atītaṃ āhari
     atīte bārāṇasīrañño brahmadattassa putto brahmadattakumāro
nāma purohitaputto ca kassapo nāma sahāyakā hutvā ekācariyakule
sabbasippāni uggaṇhiṃsu. Aparabhāge kumāro pitu accayena rajje
patiṭṭhāsi. Atha kassapo cintesi mayhaṃ sahāyo rājā jāto



The Pali Atthakatha in Roman Character Volume 39 Page 380. http://84000.org/tipitaka/read/attha_page.php?book=39&page=380&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=7670&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=7670&pagebreak=1#p380


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]