ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 387.

Uppādetvā ākāse pallaṅkena nisīditvā rañño dhammaṃ desetvā
appamatto hohīti ovaditvā yaññāvāṭaṃ viddhaṃsetvā mahājanassa
abhayadānaṃ dāpetvā rañño yācantasseva uppatitvā attano
vasanaṭṭhānameva gantvā yāvajīvaṃ brahmavihāre bhāvetvā brahma-
lokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu arahatte patiṭṭhahi.
Tadā seyho mahāmacco sārīputto ahosi lomasakassapo pana
ahamevāti.
                  Lomasakassapajātakaṃ sattamaṃ.
                      Cakkavākajātakaṃ
     kāsāyavattheti idaṃ satthā jetavane viharanto ekaṃ lolabhikkhuṃ
ārabbha kathesi.
     So kira lolo ahosi paccayaluddho ācariyupajjhāyavattādīni
chaḍḍetvā pātova sāvatthiyaṃ pavisitvā visākhāya gehe anekakhādanīya-
parivāraṃ yāguṃ pivitvā nānaggarasasālimaṃsodanaṃ bhuñjitvāpi tenātitto
tato cullaanāthapiṇḍikassa mahāanāthapiṇḍikassa kosalaraññoti tesaṃ
tesaṃ nivesanāni sandhāya vicarati. Athekadivasaṃ tassa lolabhāvaṃ
ārabbha dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ. Satthā āgantvā kāya
nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya



The Pali Atthakatha in Roman Character Volume 39 Page 387. http://84000.org/tipitaka/read/attha_page.php?book=39&page=387&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=7813&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=7813&pagebreak=1#p387


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]