ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 397.

Tumhādise paṇḍite na labhissāmi tattha gantuṃ bhāyāmi idheva
tumhākaṃ santike vasissāmīti āha. Athassa pitā bhiyyopi ovādaṃ
datvā kasiṇaparikammaṃ ācikkhi. So na cirasseva abhiññā ca
samāpattiyo ca uppādetvā saddhiṃ pitarā brahmalokaparāyano ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā tāpasakumāro ukkaṇṭhitabhikkhu ahosi kumārikā
thūlakumārikāva pitā pana ahamevāti.
                   Haliddarāgajātakaṃ navamaṃ.
                       Samuggajātakaṃ
     kuto nu āgacchathāti idaṃ satthā jetavane viharanto ukkaṇṭhita-
bhikkhuṃ ārabbha kathesi.
     Taṃ hi satthā saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosīti pucchitvā
saccaṃ bhanteti vutte kasmā bhikkhu mātugāmaṃ patthesi mātugāmo
nāmesa asabbho akataññū pubbe dānavarakkhasāpi gilitvā kucchinā
pariharantopi mātugāmaṃ rakkhituṃ ekapurisanissitaṃ kātuṃ nāsakkhiṃsu tvaṃ
kathaṃ sakkhissasīti vatvā atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto kāme
pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā abhiññā ca
samāpattiyo ca nibbattetvā phalāphalehi yāpento vihāsi. Tassa



The Pali Atthakatha in Roman Character Volume 39 Page 397. http://84000.org/tipitaka/read/attha_page.php?book=39&page=397&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=8017&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=8017&pagebreak=1#p397


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]