ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 409.

        Māliyo caturakkhā ca      piṅgalo atha jambuko
        ediso mayhaṃ parivāro    tesaṃ kayirāsi bhojananti.
     Tattha te meti te parivāre mayhaṃ ācikkhi. Māliyoti ādīni
catunnaṃ sunakhānaṃ nāmāni.
     Tattha ekekaṃ pañca pañca sunakhasatāna parivārenti. Evaṃ
dvīhi sunakhasahassehi parivāritā āgamissāmīti vatvā sace te
bhojanaṃ na labhissanti tumhe dvepi jane māretvā khādissantīti
āha. Taṃ sutvā sigālī bhītā alaṃ imissā tattha gamanena upāyenassā
anāgamanameva karissāmīti cintetvā navamaṃ gāthamāha
        nikkhantāya agārasmā     (nirārakkhaṃ) bhaṇḍakampi vinassati
        ārogyaṃ āḷino vajjaṃ    tvaṃ idheva vasa mā gamāti.
     Tassattho āḷi tava gehe bahubhaṇḍakaṃ atthi taṃ te nikkhantāya
agārasmā nirārakkhaṃ bhaṇḍakaṃ vinassati ahameva te āḷino sahāyakassa
ārogyaṃ vajjaṃ vadissāmi tvaṃ idheva vasa mā gamāti.
     Evañca pana vatvā maraṇabhayabhītā vegena sāmikassa santikaṃ
gantvā taṃ gahetvā palāyi. Te pana taṃ ṭhānaṃ āgantuṃ nāsakkhiṃsu.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
ahaṃ tasmiṃ ṭhāne vanajeṭṭharukkhe nibbattadevatā ahosinti.
                  Pūtimaṃsajātakaṃ ekādasamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 409. http://84000.org/tipitaka/read/attha_page.php?book=39&page=409&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=8265&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=8265&pagebreak=1#p409


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]