ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 426.

Accasaroti tasseva vevacanaṃ. Idaṃ vuttaṃ hoti ambho mittavinduka
suṇohi me vacanaṃ tvaṃ hi atidāruṇassa kammassa katattā atisaro
tassa pana na sakkā vassaggaṇanāya vipākaṃ saññāpetunti aparimāṇaṃ
atimahantaṃ vipākadukkhaṃ sarissasi paṭipajjissasīti ca atisaro.
Tena te ettakāni vassasahassāni vassasatasahassānīti vattuṃ na
sakkomi. Sirasmimāviddhanti yaṃ pana te idaṃ cakkaṃ sirasmiṃ āviddhaṃ
kumbhakāracakkamiva bhamati. Na tvaṃ jīvaṃ pamokkhasīti taṃ tvaṃ yāva
te kammavipākaṃ na khīyati tāva jīvamāno na mokkhasi kammavipāke
pana khīṇe idaṃ cakkaṃ pahāya yathākammaṃ gamissasīti.
     Idaṃ vatvā devaputto attanodevavimānameva gato. Itaropi
mahādukkhaṃ paṭipajji.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
mittavinduko ayaṃ dubbacabhikkhu ahosi devarājā pana ahamevāti.
                   Catudvārajātakaṃ paṭhamaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 426. http://84000.org/tipitaka/read/attha_page.php?book=39&page=426&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=8595&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=8595&pagebreak=1#p426


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]