ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 438.

Aparihīnajjhāno brahmalokūpago ahosi.
     Satthā imaṃ dhammadesanaṃ āharitvā ānanda pubbe mayā
nivuṭṭhabhūmippadesoti vatvā jātakaṃ samodhānesi tadā sakko anuruddho
ahosi kaṇhapaṇḍito pana ahamevāti.
                     Kaṇhajātakaṃ dutiyaṃ.
                      Catuposathikajātakaṃ
     yo kopaneyyoti idaṃ catuposathikajātakaṃ puṇṇakajātake āvībhavissati.
                   Catuposathikajātakaṃ tatiyaṃ.
                     Saṅkhabrāhmaṇajātakaṃ
     bahussutoti idaṃ satthā jetavane viharanto sabbaparikkhāradānaṃ
ārabbha kathesi.
     Sāvatthiyaṃ kireko upāsako tathāgatassa dhammadesanaṃ sutvā satthari
pasannacitto svātanāya nimantetvā attano gharadvāre maṇḍapaṃ
kāretvā alaṅkaritvā punadivase tathāgatassa kālaṃ ārocāpesi.
Satthā pana pañcasatabhikkhuparivāro tattha gantvā paññattapavarāsane
nisīdi. Upāsako saputtadāraparijano buddhappamukhassa bhikkhusaṅghassa
mahādānaṃ datvā puna svātanāyāti evaṃ sattāhaṃ nimantetvā
mahādānaṃ pavattetvā sattame divase sabbaparikkhāradānaṃ adāsi.



The Pali Atthakatha in Roman Character Volume 39 Page 438. http://84000.org/tipitaka/read/attha_page.php?book=39&page=438&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=8834&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=8834&pagebreak=1#p438


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]