ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 447.

Adāsi. So anumodi. Tadā devatā tampi āliṅgitvā nāvāya
patiṭṭhapesi. Atha naṃ nāvaṃ molinīnagaraṃ netvā brāhmaṇassa ghare
dhanaṃ patiṭṭhāpetvā attano vasanaṭṭhānameva agamāsi.
     Satthā abhisambuddho hutvā
                sā tuṭṭhacittā sumanā patītā
                nāvaṃ sucittaṃ abhinimminitvā
                ādāya saṅkhaṃ purisena saddhiṃ
                upānayī nagaraṃ sādhurammanti
imaṃ osānagāthaṃ abhāsi.
     Tattha sāti bhikkhave sā devatā tattha samuddamajjhe tassa
vacanaṃ sutvā tuṭṭhasaṅkhātāya pītiyā samannāgatā. Sumanāti sundaramanā
pāmojjena pahitacittā hutvā vicitranāvaṃ nimminitvā brāhmaṇaṃ
paricārikena saddhiṃ ādāya. Sādhurammanti atiramaṇīyaṃ nagaraṃ upānayi.
     Brāhmaṇopi yāvajīvaṃ amitadhanaṃ gehaṃ ajjhāvasanto dānaṃ datvā
sīlaṃ rakkhitvā jīvitapariyosāne sapariso devanagaraṃ pūresi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne upāsako sotāpattiphale patiṭṭhahi.
Tadā devatā uppalavaṇṇā ahosi upaṭṭhākapuriso ānando saṅkha-
brāhmaṇo pana ahamevāti.
                 Saṅkhabrāhmaṇajātakaṃ catutthaṃ.



The Pali Atthakatha in Roman Character Volume 39 Page 447. http://84000.org/tipitaka/read/attha_page.php?book=39&page=447&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=9019&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=9019&pagebreak=1#p447


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]