ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 477.

Pubbepi akataññūyevāti vatvā jātakaṃ samodhānesi tadā sākho
devadatto ahosi potiko ānando nigrodho pana ahamevāti.
                    Nigdhojātakaṃ sattamaṃ.
                       Takkalajātakaṃ
     na takkalā santīti idaṃ satthā jetavane viharanto ekaṃ
pituposakaṃ ārabbha kathesi.
     So kira ekasmiṃ daliddakule pacchājāto mātari kālakatāya
pātova uṭṭhāya dantakaṭṭhamukhodakādīni karonto bhatiṃ vā kasiṃ vā
katvā laddhavibhavānurūpena yāgubhattādīni sampādetvā pitaraṃ posesi.
Atha naṃ pitā āha tāta tvaṃ ekakova anto ca bahi ca kattabbaṃ
karosi ekante kuladārikaṃ ānessāmi sā geheva kattabbaṃ
karissatīti. Tāta itthiyo nāma gharaṃ āgatā neva mayhaṃ na tumhākaṃ
cittasukhaṃ karissanti mā evarūpaṃ cintayittha ahaṃ yāvajīvaṃ tumhe
posetvā tumhākaṃ accayena pabbajissāmīti. Athassa pitā
anicchamānakasseva ekaṃ kuladārikaṃ ānesi. Sā sassurassa ca sāmikassa
ca upakārikā ahosi nīcavutti. Sāmikopissā mama pitu upakārikāti
tussitvā laddhaṃ laddhaṃ manāpaṃ manāpaṃ āharitvā deti. Sāpi taṃ
sassurasseva upanāmeti. Sā aparabhāge cintesi mayhaṃ sāmiko
laddhaṃ laddhaṃ pitu adatvā mayhameva deteva addhā pitari nisneho
jāto imaṃ mahallakaṃ ekenupāyena mama sāmikassa paṭikūlaṃ katvā



The Pali Atthakatha in Roman Character Volume 39 Page 477. http://84000.org/tipitaka/read/attha_page.php?book=39&page=477&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=9634&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=9634&pagebreak=1#p477


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]