ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 49.

Ahaṃ ādittasabhāvaṃ kāyaduccaritādibhedaṃ visamaṃ carantaṃ sucijātiko
manusso vā puggalo gūthakūpaṃ viya dūrato vivajjeyya evaṃ
vissajjeyyāmīti. Añño aññassa kārakoti evaṃ sante lakkhiṃ
vā alakkhiṃ vā añño puriso aññassa kārako nāma natthi.
Yo koci attano lakkhiṃ vā alakkhiṃ vā karotīti.
     Evaṃ vatvā mahāsatto sirideviyā vacanaṃ sutvā abhinanditvā
idaṃ anucchavikaṃ pallaṅkañca āsanañca tuyhaṃyeva anucchavikanti
pallaṅke ca āsane ca nisīda ceva nipajja cāti āha. Sā
tattha vasitvā paccūsakāle nikkhamitvā cātummahārājikadevaloke
gantvā anotattadahe paṭhamaṃ nahāyituṃ alabhi 1-. Taṃpi sayanaṃ siridevatāya
paribhuttabhāvena sirisayanaṃ nāma jātaṃ. Sirisayanassa ayaṃ vaṃso.
Iminā kāraṇena yāvajjatanā sirisayananti vuccati.
     Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi tadā
siridevī uppalavaṇṇā ahosi suciparivāraseṭṭhī pana ahamevāti.
                  Sirikālakaṇṇijātakaṃ sattamaṃ.
@Footnote: 1 paṭhamaṃ nahāyi.



The Pali Atthakatha in Roman Character Volume 39 Page 49. http://84000.org/tipitaka/read/attha_page.php?book=39&page=49&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=976&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=976&pagebreak=1#p49


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]