ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 494.

Mayā āgacchantena tumhākaṃ vīmaṃsanatthāya imāni eḷakaṭṭhīni ābhatāni
putto te arogoyeva tumhākaṃ rakkhitadhamme mayhaṃpi dethāti paṇṇe
likhitvā katipāhaṃ tattha vasitvā takkasilaṃ gantvā dhammapālassa
sabbasippāni sikkhāpetvā mahantena parivārena pesesi.
     Satthā suddhodanamahārājassa imaṃ dhammadesanaṃ āharitvā saccāni
pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne rājā anāgāmiphale
patiṭṭhahi. Tadā mātāpitaro mahārājakulāni ahesuṃ ācariyo
sārīputto parisā buddhaparisā ahesuṃ dhammapālakumāro pana
ahamevāti.
                  Mahādhammapālajātakaṃ navamaṃ.
                       Kukkuṭajātakaṃ
     nāsmase katapāpamhīti idaṃ satthā veḷuvane viharanto vadhāya
parisakkanaṃ ārabbha kathesi.
     Dhammasabhāyamhi bhikkhū devadattassa aguṇakathaṃ samuṭṭhāpesuṃ āvuso
devadatto dhanuggahādipayojanena dasabalassa vadhatthameva upāyaṃ karotīti.
Satthā āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte na bhikkhave idāneva pubbepesa
mayhaṃ vadhāya parisakkatiyevāti vatvā atītaṃ āhari
     atīte kosambiyaṃ kosambiko nāma rājā rajjaṃ kāresi.
Tadā bodhisatto ekasmiṃ veḷuvane kukkuṭayoniyaṃ nibbattitvā



The Pali Atthakatha in Roman Character Volume 39 Page 494. http://84000.org/tipitaka/read/attha_page.php?book=39&page=494&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=9984&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=9984&pagebreak=1#p494


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]