ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 499.

Vaṃsakānaneti vaṃsavane. Yathā vaṃsavane kukkuṭo senaṃ vivajjeti
evaṃ vicakkhaṇo viddhaṃsakare pāpamitte vivajjeyya.
     So hi gāthā vatvā senaṃ āmantetvā sace imasmiṃ ṭhāne
vasissasi jānissāmi te kattabbanti tajjesi. Senopi tato
palāyitvā aññattha gato.
     Satthā imaṃ dhammadesanaṃ āharitvā evaṃ bhikkhave devadatto
pubbepi mayhaṃ vadhāya parisakkatīti vatvā jātakaṃ samodhānesi tadā
seno devadatto ahosi kukkuṭo pana ahamevāti.
                  Kukkuṭajātakaṃ dasamaṃ.
                  Maṭṭhakuṇḍalijātakaṃ
     alaṅkato maṭṭhakuṇḍalīti idaṃ satthā jetavane viharanto ekaṃ
mataputtaṃ kuṭumbikaṃ ārabbha kathesi.
     Sāvatthiyaṃ kirekassa buddhupaṭṭhākassa kuṭumbikassa piyaputtako
kālamakāsi. So puttasokasamappito na nahāyati na bhuñjati na
kammante vicāreti na buddhupaṭṭhānaṃ gacchati kevalaṃ piyaputtaka
maṃ ohāya paṭhamataraṃ gatosīti ādīni vatvā vilapati. Satthā
paccūsasamaye lokaṃ olokento tassa sotāpattiphalūpanissayaṃ disvā
punadivase bhikkhusaṅghaparivuto sāvatthiyaṃ piṇḍāya caritvā katabhattakicco
bhikkhū uyyojetvā ānandattherena pacchāsamaṇena tassa gehadvāraṃ
agamāsi. Satthu āgatabhāvaṃ kuṭumbikassa ārocesuṃ. Athassa



The Pali Atthakatha in Roman Character Volume 39 Page 499. http://84000.org/tipitaka/read/attha_page.php?book=39&page=499&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=10086&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=10086&pagebreak=1#p499


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]