ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 504.

     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi. Saccapariyosāne kuṭumbiko sotāpattiphale patiṭṭhahi.
Tadā dhammadesakadevaputto ahameva ahosīti.
                 Maṭṭhakuṇḍalijātakaṃ ekādasamaṃ.
                     Bilārakosiyajātakaṃ
     apacantāpīti idaṃ satthā jetavane viharanto ekaṃ dānavittaṃ
bhikkhuṃ ārabbha kathesi.
     So kira bhagavato dhammadesanaṃ sutvā sāsane pabbajitvā
pabbajitakālato paṭṭhāya dānavitto ahosi dānajjhāsayo patta-
pariyāpannaṃ piṇḍapātaṃ aññassa adatvā na bhuñjati antamaso
pānīyaṃpi labhitvā aññassa adatvā na pivi evaṃ dānābhirato
ahosi. Athassa dhammasabhāyaṃ bhikkhū guṇakathaṃ kathesuṃ. Satthā
āgantvā kāya nuttha bhikkhave etarahi kathāya sannisinnāti
pucchitvā imāya nāmāti vutte taṃ bhikkhuṃ pakkosāpetvā saccaṃ
kira bhikkhu dānavitto dānajjhāsayoti pucchitvā saccaṃ bhanteti
vutte bhikkhave ayaṃ pubbe asaddho ahosi appasanno kusatiṇena
telabinduṃpi uddharitvā kassaci na adāsi atha naṃ ahaṃ dametvā
nibbisevanaṃ katvā dānaphale patiṭṭhāpesiṃ tameva dānavattaṃ bhavantarepi
na vijahatīti vatvā bhikkhūhi yācito atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto



The Pali Atthakatha in Roman Character Volume 39 Page 504. http://84000.org/tipitaka/read/attha_page.php?book=39&page=504&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=10189&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=10189&pagebreak=1#p504


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]