ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 514.

Bhikkhu ahosi cando sārīputto suriyo moggallāno mātali
kassapo pañcasikho ānando sakko pana ahamevāti.
                 Bilārakosiyajātakaṃ dvādasamaṃ.
                      Cakkavākajātakaṃ
     vaṇṇavā abhirūposīti idaṃ satthā jetavane viharanto ekaṃ
lolabhikkhuṃ ārabbha kathesi.
     So kira cīvarādīhi atitto kahaṃ saṅghabhattaṃ kahaṃ nimantananti
ādiṃ pariyesanto vicarati āmisakathāyameva abhiramati. Athaññe
pesalā bhikkhū tassānuggahena satthāraṃ ārocesuṃ. Satthā
taṃ pakkosāpetvā saccaṃ kira tvaṃ bhikkhu loloti pucchitvā
saccaṃ bhanteti vutte bhikkhu kasmā evarūpe niyyānikasāsane
pabbajitvā lolo ahosi lolabhāvo ca nāma mahāpāpako
pubbepi tvaṃ lolabhāvaṃ nissāya bārāṇasiyaṃ hatthikuṇapādīhi atitto
mahāaraññaṃ paviṭṭhoti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente eko lolakāko
bārāṇasiyaṃ hatthikuṇapādīhi atitto araññaṃ  nu kho kīdisanti
araññaṃ gantvā tattha phalāphalehi asantuṭṭho gaṅgātīraṃ gantvā
vicaranto jāyapatike dve cakkavāke disvā ime sakuṇā ativiya
sobhanti ime imasmiṃ gaṅgātīre bahumacchamaṃsaṃ khādanti maññe
ime paṭipucchitvā mayāpi imesaṃ gocaraṃ khāditvā vaṇṇavantena



The Pali Atthakatha in Roman Character Volume 39 Page 514. http://84000.org/tipitaka/read/attha_page.php?book=39&page=514&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=10396&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=10396&pagebreak=1#p514


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]