ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 518.

                      Bhūripañhājātakaṃ
     saccaṃ kirāti idaṃ bhūripañhājātakaṃ mahāummaṅgajātake
āvībhavissatīti.
                  Bhūripañhājātakaṃ cuddasamaṃ.
                      Mahāmaṅgalajātakaṃ
     kiṃsu naroti idaṃ satthā jetavane viharanto mahāmaṅgalasuttaṃ
ārabbha kathesi.
     Rājagahanagarasmiṃ hi kenacideva karaṇīyena saṇṭhāgāre sannipatitassa
mahājanassa majjhe eko puriso ajja me maṅgalakiriyā atthīti
uṭṭhāya agamāsi. Aparo tassa sutvā ayaṃ maṅgalanti vatvāva
gato kiṃ etaṃ maṅgalannāmāti āha. Tamañño abhimaṅgalarūpadassanaṃ
maṅgalannāma ekacco hi kālasseva uṭṭhāya sabbasetaṃ usabhaṃ vā
sayantaṃ gabbhinitthiṃ vā rohitamacchaṃ vā puṇṇaghaṭaṃ vā navaṇītaṃ vā
gosappiṃ vā āhatavatthaṃ vā pāyāsaṃ vā passati ito uttariṃ
maṅgalaṃ nāma natthīti āha. Tena kathitaṃpi ekacce sukathitanti abhinandiṃsu.
Aparo na etaṃ maṅgalaṃ sutamaṅgalaṃ nāma maṅgalaṃ ekacco puṇṇāti
vadantānaṃ suṇāti tathā vaḍḍhamānāti sukhanti bhuñjāti khādāti
vadantānaṃ suṇāti tato uttariṃ maṅgalaṃ nāma natthīti āha. Tenapi
kathitaṃ ekacce sukathitanti abhinandiṃsu. Aparo na etaṃ maṅgala



The Pali Atthakatha in Roman Character Volume 39 Page 518. http://84000.org/tipitaka/read/attha_page.php?book=39&page=518&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=10474&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=10474&pagebreak=1#p518


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]