ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 527.

Āpucchitvā tattheva agamaṃsu. Rājā tesaṃ santikaṃ gantvā
pucchi. Te tassa ācariyena kathitaniyāmeneva maṅgalapañhaṃ kathetvā
himavantameva āgamiṃsu. Tato paṭṭhāya loke maṅgalaṃ pākaṭaṃ
ahosi. Maṅgalesu vattitvā matā saggapuraṃ pūresuṃ. Bodhisatto
cattāro brahmavihāre bhāvetvā isigaṇaṃ ādāya brahmaloke
nibbatti.
     Satthā imaṃ dhammadesanaṃ āharitvā na bhikkhave idāneva
pubbepāhaṃ maṅgalapañhaṃ kathesinti vatvā jātakaṃ samodhānesi tadā
isigaṇā buddhaparisā ahesuṃ maṅgalapañhaṃ pucchanto jeṭṭhantevāsiko
sārīputto ācariyo pana ahamevāti.
                 Mahāmaṅgalajātakaṃ pannarasamaṃ.
                      Ghatapaṇḍitajātakaṃ
     uṭṭhehi kaṇhāti idaṃ satthā jetavane viharanto mataputtaṃ
kuṭumbikaṃ ārabbha kathesi. Vatthu maṭṭhakuṇḍalivatthusadisameva.
     Idha pana satthā taṃ upāsakaṃ upasaṅkamitvā pucchi kiṃ upāsaka
socasīti. Āma bhanteti vutte upāsaka porāṇakapaṇḍitā
paṇḍitānaṃ kathaṃ sutvā mataputtaṃ nānusociṃsūti vatvā tena yācito
atītaṃ āhari
     atīte uttarāpathe kaṃsagotte asitañjanagare mahākaṃso nāma
rājā rajjaṃ kāresi. Tassa kaṃso ca upakaṃso cāti dve puttā



The Pali Atthakatha in Roman Character Volume 39 Page 527. http://84000.org/tipitaka/read/attha_page.php?book=39&page=527&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=10660&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=10660&pagebreak=1#p527


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]