ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 72.

Āha gaṇhissasi bhadde mantanti. Āma devāti. Tenahi upacāraṃ
karomīti. Ko upacāroti. Piṭṭhiyaṃ pahārasate pavattamāne
saddaṃ kātuṃ na vaṭṭatīti. Sā mantalobhena sādhūti sampaṭicchi.
Rājā coraghātake pakkosāpetvā kasā gāhāpetvā ubhosu passesu
paharāpesi. Sā dve tayo pahāre adhivāsetvā tato paraṃ na
me mantenatthoti viravi. Atha naṃ rājā  tvaṃ maṃ māretvā
mantaṃ gaṇhitukāmāti piṭṭhiyaṃ niccammaṃ katvā vissajjāpesi. Sā
tato paṭṭhāya puna kathetuṃ nāsakkhi.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā
jātakaṃ samodhānesi. Saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale
patiṭṭhahi. Tadā rājā ukkaṇṭhitabhikkhu ahosi devī purāṇadutiyikā
asso sārīputto sakko devarājā pana ahamevāti.
                    Khuraputtajātakaṃ paṭhamaṃ.
                        Sūcijātakaṃ
     akakkasanti idaṃ satthā jetavane viharanto paññāpāramiṃ
ārabbha kathesi. Vatthuṃ mahāummaṅgajātake āvībhavissati.
     Tadā pana satthā bhikkhū āmantetvā na bhikkhave idāneva
pubbepi tathāgato paññavā upāyakusaloyevāti vatvā atītaṃ āhari
     atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
kāsikaraṭṭhe kammārakule nibbattitvā vayappatto pariyodātasippo



The Pali Atthakatha in Roman Character Volume 39 Page 72. http://84000.org/tipitaka/read/attha_page.php?book=39&page=72&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=1407&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=1407&pagebreak=1#p72


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]