ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ  พระวินัยปิฎก  พระสุตตันตปิฎก  พระอภิธรรมปิฎก  ค้นพระไตรปิฎก  ชาดก  หนังสือธรรมะ 
 Page
 Display
page(s)
chage to ENGLISH letter
ATTHAKATHA Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

Page 87.

Kālamakāsi. Mahāsattopi tassa sarīraparihāraṃ kāretvā vinicchaya-
potthakaṃ likkhāpetvā imaṃ potthakaṃ olokentā aṭṭaṃ tīreyyāthāti
vatvā mahājanassa dhammaṃ desetvā appamādena ovaditvā
sabbesaṃ rodantānaṃ paridevantānañceva saddhiṃ cullatuṇḍilena araññaṃ
pāvisi. Tadā bodhisattassa ovādo saṭṭhī vassasahassāni pavattati.
     Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ
samodhānesi saccapariyosāne so maraṇabhīruko bhikkhu sotāpattiphale
patiṭṭhahi. Tadā rājā ānando ahosi cullatuṇḍilo maraṇabhīruko
bhikkhu parisā buddhaparisā mahātuṇḍilo pana ahamevāti.
                    Tuṇḍilajātakaṃ tatiyaṃ.
                     Suvaṇṇakakkaṭakajātakaṃ
     siṅgamigoti idaṃ satthā veḷuvane viharanto ānandattherassa
attano atthāya jīvitapariccāgaṃ ārabbha kathesi. Vatthuṃ yāva
dhanuggahappayojanā kaṇḍahālajātake dhanapālavissajjanaṃ cullahaṃsajātake
kathitaṃ.
     Tadā hi dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ āvuso dhamma-
bhaṇḍāgārikaānandatthero sekhapaṭisambhidappatto hutvā dhanapālake
āgacchante sammāsambuddhassa jīvitaṃ pariccajīti. Satthā āgantvā
kāya nuttha bhikkhave etarahi kathāya sannisinnāti pucchitvā imāya
nāmāti vutte na bhikkhave idāneva pubbepi ānando mayhaṃ



The Pali Atthakatha in Roman Character Volume 39 Page 87. http://84000.org/tipitaka/read/attha_page.php?book=39&page=87&pages=1&edition=roman ศึกษาพระสูตร (เนื้อความ) นี้แยกตามสารบัญ :- http://84000.org/tipitaka/pitaka_item/read_rm.php?B=39&A=1717&pagebreak=1 http://84000.org/tipitaka/atthapali/rm_line.php?B=39&A=1717&pagebreak=1#p87


บันทึก ๔ มกราคม พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถา อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]